Declension table of ?upāvasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeupāvasṛṣṭaḥ upāvasṛṣṭau upāvasṛṣṭāḥ
Vocativeupāvasṛṣṭa upāvasṛṣṭau upāvasṛṣṭāḥ
Accusativeupāvasṛṣṭam upāvasṛṣṭau upāvasṛṣṭān
Instrumentalupāvasṛṣṭena upāvasṛṣṭābhyām upāvasṛṣṭaiḥ upāvasṛṣṭebhiḥ
Dativeupāvasṛṣṭāya upāvasṛṣṭābhyām upāvasṛṣṭebhyaḥ
Ablativeupāvasṛṣṭāt upāvasṛṣṭābhyām upāvasṛṣṭebhyaḥ
Genitiveupāvasṛṣṭasya upāvasṛṣṭayoḥ upāvasṛṣṭānām
Locativeupāvasṛṣṭe upāvasṛṣṭayoḥ upāvasṛṣṭeṣu

Compound upāvasṛṣṭa -

Adverb -upāvasṛṣṭam -upāvasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria