Declension table of ?upāvartitṛ

Deva

NeuterSingularDualPlural
Nominativeupāvartitṛ upāvartitṛṇī upāvartitṝṇi
Vocativeupāvartitṛ upāvartitṛṇī upāvartitṝṇi
Accusativeupāvartitṛ upāvartitṛṇī upāvartitṝṇi
Instrumentalupāvartitṛṇā upāvartitṛbhyām upāvartitṛbhiḥ
Dativeupāvartitṛṇe upāvartitṛbhyām upāvartitṛbhyaḥ
Ablativeupāvartitṛṇaḥ upāvartitṛbhyām upāvartitṛbhyaḥ
Genitiveupāvartitṛṇaḥ upāvartitṛṇoḥ upāvartitṝṇām
Locativeupāvartitṛṇi upāvartitṛṇoḥ upāvartitṛṣu

Compound upāvartitṛ -

Adverb -upāvartitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria