Declension table of ?upāvartana

Deva

NeuterSingularDualPlural
Nominativeupāvartanam upāvartane upāvartanāni
Vocativeupāvartana upāvartane upāvartanāni
Accusativeupāvartanam upāvartane upāvartanāni
Instrumentalupāvartanena upāvartanābhyām upāvartanaiḥ
Dativeupāvartanāya upāvartanābhyām upāvartanebhyaḥ
Ablativeupāvartanāt upāvartanābhyām upāvartanebhyaḥ
Genitiveupāvartanasya upāvartanayoḥ upāvartanānām
Locativeupāvartane upāvartanayoḥ upāvartaneṣu

Compound upāvartana -

Adverb -upāvartanam -upāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria