Declension table of ?upāvanata

Deva

NeuterSingularDualPlural
Nominativeupāvanatam upāvanate upāvanatāni
Vocativeupāvanata upāvanate upāvanatāni
Accusativeupāvanatam upāvanate upāvanatāni
Instrumentalupāvanatena upāvanatābhyām upāvanataiḥ
Dativeupāvanatāya upāvanatābhyām upāvanatebhyaḥ
Ablativeupāvanatāt upāvanatābhyām upāvanatebhyaḥ
Genitiveupāvanatasya upāvanatayoḥ upāvanatānām
Locativeupāvanate upāvanatayoḥ upāvanateṣu

Compound upāvanata -

Adverb -upāvanatam -upāvanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria