Declension table of ?upāvahita

Deva

NeuterSingularDualPlural
Nominativeupāvahitam upāvahite upāvahitāni
Vocativeupāvahita upāvahite upāvahitāni
Accusativeupāvahitam upāvahite upāvahitāni
Instrumentalupāvahitena upāvahitābhyām upāvahitaiḥ
Dativeupāvahitāya upāvahitābhyām upāvahitebhyaḥ
Ablativeupāvahitāt upāvahitābhyām upāvahitebhyaḥ
Genitiveupāvahitasya upāvahitayoḥ upāvahitānām
Locativeupāvahite upāvahitayoḥ upāvahiteṣu

Compound upāvahita -

Adverb -upāvahitam -upāvahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria