Declension table of ?upāvṛttā

Deva

FeminineSingularDualPlural
Nominativeupāvṛttā upāvṛtte upāvṛttāḥ
Vocativeupāvṛtte upāvṛtte upāvṛttāḥ
Accusativeupāvṛttām upāvṛtte upāvṛttāḥ
Instrumentalupāvṛttayā upāvṛttābhyām upāvṛttābhiḥ
Dativeupāvṛttāyai upāvṛttābhyām upāvṛttābhyaḥ
Ablativeupāvṛttāyāḥ upāvṛttābhyām upāvṛttābhyaḥ
Genitiveupāvṛttāyāḥ upāvṛttayoḥ upāvṛttānām
Locativeupāvṛttāyām upāvṛttayoḥ upāvṛttāsu

Adverb -upāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria