Declension table of ?upāvṛtta

Deva

MasculineSingularDualPlural
Nominativeupāvṛttaḥ upāvṛttau upāvṛttāḥ
Vocativeupāvṛtta upāvṛttau upāvṛttāḥ
Accusativeupāvṛttam upāvṛttau upāvṛttān
Instrumentalupāvṛttena upāvṛttābhyām upāvṛttaiḥ upāvṛttebhiḥ
Dativeupāvṛttāya upāvṛttābhyām upāvṛttebhyaḥ
Ablativeupāvṛttāt upāvṛttābhyām upāvṛttebhyaḥ
Genitiveupāvṛttasya upāvṛttayoḥ upāvṛttānām
Locativeupāvṛtte upāvṛttayoḥ upāvṛtteṣu

Compound upāvṛtta -

Adverb -upāvṛttam -upāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria