Declension table of ?upāttavidya

Deva

NeuterSingularDualPlural
Nominativeupāttavidyam upāttavidye upāttavidyāni
Vocativeupāttavidya upāttavidye upāttavidyāni
Accusativeupāttavidyam upāttavidye upāttavidyāni
Instrumentalupāttavidyena upāttavidyābhyām upāttavidyaiḥ
Dativeupāttavidyāya upāttavidyābhyām upāttavidyebhyaḥ
Ablativeupāttavidyāt upāttavidyābhyām upāttavidyebhyaḥ
Genitiveupāttavidyasya upāttavidyayoḥ upāttavidyānām
Locativeupāttavidye upāttavidyayoḥ upāttavidyeṣu

Compound upāttavidya -

Adverb -upāttavidyam -upāttavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria