Declension table of ?upāttaraṃhasā

Deva

FeminineSingularDualPlural
Nominativeupāttaraṃhasā upāttaraṃhase upāttaraṃhasāḥ
Vocativeupāttaraṃhase upāttaraṃhase upāttaraṃhasāḥ
Accusativeupāttaraṃhasām upāttaraṃhase upāttaraṃhasāḥ
Instrumentalupāttaraṃhasayā upāttaraṃhasābhyām upāttaraṃhasābhiḥ
Dativeupāttaraṃhasāyai upāttaraṃhasābhyām upāttaraṃhasābhyaḥ
Ablativeupāttaraṃhasāyāḥ upāttaraṃhasābhyām upāttaraṃhasābhyaḥ
Genitiveupāttaraṃhasāyāḥ upāttaraṃhasayoḥ upāttaraṃhasānām
Locativeupāttaraṃhasāyām upāttaraṃhasayoḥ upāttaraṃhasāsu

Adverb -upāttaraṃhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria