Declension table of ?upāsthitā

Deva

FeminineSingularDualPlural
Nominativeupāsthitā upāsthite upāsthitāḥ
Vocativeupāsthite upāsthite upāsthitāḥ
Accusativeupāsthitām upāsthite upāsthitāḥ
Instrumentalupāsthitayā upāsthitābhyām upāsthitābhiḥ
Dativeupāsthitāyai upāsthitābhyām upāsthitābhyaḥ
Ablativeupāsthitāyāḥ upāsthitābhyām upāsthitābhyaḥ
Genitiveupāsthitāyāḥ upāsthitayoḥ upāsthitānām
Locativeupāsthitāyām upāsthitayoḥ upāsthitāsu

Adverb -upāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria