Declension table of ?upāsthita

Deva

NeuterSingularDualPlural
Nominativeupāsthitam upāsthite upāsthitāni
Vocativeupāsthita upāsthite upāsthitāni
Accusativeupāsthitam upāsthite upāsthitāni
Instrumentalupāsthitena upāsthitābhyām upāsthitaiḥ
Dativeupāsthitāya upāsthitābhyām upāsthitebhyaḥ
Ablativeupāsthitāt upāsthitābhyām upāsthitebhyaḥ
Genitiveupāsthitasya upāsthitayoḥ upāsthitānām
Locativeupāsthite upāsthitayoḥ upāsthiteṣu

Compound upāsthita -

Adverb -upāsthitam -upāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria