Declension table of ?upāsthita

Deva

MasculineSingularDualPlural
Nominativeupāsthitaḥ upāsthitau upāsthitāḥ
Vocativeupāsthita upāsthitau upāsthitāḥ
Accusativeupāsthitam upāsthitau upāsthitān
Instrumentalupāsthitena upāsthitābhyām upāsthitaiḥ upāsthitebhiḥ
Dativeupāsthitāya upāsthitābhyām upāsthitebhyaḥ
Ablativeupāsthitāt upāsthitābhyām upāsthitebhyaḥ
Genitiveupāsthitasya upāsthitayoḥ upāsthitānām
Locativeupāsthite upāsthitayoḥ upāsthiteṣu

Compound upāsthita -

Adverb -upāsthitam -upāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria