Declension table of ?upāstamanavelā

Deva

FeminineSingularDualPlural
Nominativeupāstamanavelā upāstamanavele upāstamanavelāḥ
Vocativeupāstamanavele upāstamanavele upāstamanavelāḥ
Accusativeupāstamanavelām upāstamanavele upāstamanavelāḥ
Instrumentalupāstamanavelayā upāstamanavelābhyām upāstamanavelābhiḥ
Dativeupāstamanavelāyai upāstamanavelābhyām upāstamanavelābhyaḥ
Ablativeupāstamanavelāyāḥ upāstamanavelābhyām upāstamanavelābhyaḥ
Genitiveupāstamanavelāyāḥ upāstamanavelayoḥ upāstamanavelānām
Locativeupāstamanavelāyām upāstamanavelayoḥ upāstamanavelāsu

Adverb -upāstamanavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria