Declension table of ?upāsaṅga

Deva

MasculineSingularDualPlural
Nominativeupāsaṅgaḥ upāsaṅgau upāsaṅgāḥ
Vocativeupāsaṅga upāsaṅgau upāsaṅgāḥ
Accusativeupāsaṅgam upāsaṅgau upāsaṅgān
Instrumentalupāsaṅgena upāsaṅgābhyām upāsaṅgaiḥ upāsaṅgebhiḥ
Dativeupāsaṅgāya upāsaṅgābhyām upāsaṅgebhyaḥ
Ablativeupāsaṅgāt upāsaṅgābhyām upāsaṅgebhyaḥ
Genitiveupāsaṅgasya upāsaṅgayoḥ upāsaṅgānām
Locativeupāsaṅge upāsaṅgayoḥ upāsaṅgeṣu

Compound upāsaṅga -

Adverb -upāsaṅgam -upāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria