Declension table of ?upārjya

Deva

NeuterSingularDualPlural
Nominativeupārjyam upārjye upārjyāni
Vocativeupārjya upārjye upārjyāni
Accusativeupārjyam upārjye upārjyāni
Instrumentalupārjyena upārjyābhyām upārjyaiḥ
Dativeupārjyāya upārjyābhyām upārjyebhyaḥ
Ablativeupārjyāt upārjyābhyām upārjyebhyaḥ
Genitiveupārjyasya upārjyayoḥ upārjyānām
Locativeupārjye upārjyayoḥ upārjyeṣu

Compound upārjya -

Adverb -upārjyam -upārjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria