Declension table of ?upārjitā

Deva

FeminineSingularDualPlural
Nominativeupārjitā upārjite upārjitāḥ
Vocativeupārjite upārjite upārjitāḥ
Accusativeupārjitām upārjite upārjitāḥ
Instrumentalupārjitayā upārjitābhyām upārjitābhiḥ
Dativeupārjitāyai upārjitābhyām upārjitābhyaḥ
Ablativeupārjitāyāḥ upārjitābhyām upārjitābhyaḥ
Genitiveupārjitāyāḥ upārjitayoḥ upārjitānām
Locativeupārjitāyām upārjitayoḥ upārjitāsu

Adverb -upārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria