Declension table of ?upārdha

Deva

NeuterSingularDualPlural
Nominativeupārdham upārdhe upārdhāni
Vocativeupārdha upārdhe upārdhāni
Accusativeupārdham upārdhe upārdhāni
Instrumentalupārdhena upārdhābhyām upārdhaiḥ
Dativeupārdhāya upārdhābhyām upārdhebhyaḥ
Ablativeupārdhāt upārdhābhyām upārdhebhyaḥ
Genitiveupārdhasya upārdhayoḥ upārdhānām
Locativeupārdhe upārdhayoḥ upārdheṣu

Compound upārdha -

Adverb -upārdham -upārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria