Declension table of ?upārama

Deva

MasculineSingularDualPlural
Nominativeupāramaḥ upāramau upāramāḥ
Vocativeupārama upāramau upāramāḥ
Accusativeupāramam upāramau upāramān
Instrumentalupārameṇa upāramābhyām upāramaiḥ upāramebhiḥ
Dativeupāramāya upāramābhyām upāramebhyaḥ
Ablativeupāramāt upāramābhyām upāramebhyaḥ
Genitiveupāramasya upāramayoḥ upāramāṇām
Locativeupārame upāramayoḥ upārameṣu

Compound upārama -

Adverb -upāramam -upāramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria