Declension table of ?upārāma

Deva

MasculineSingularDualPlural
Nominativeupārāmaḥ upārāmau upārāmāḥ
Vocativeupārāma upārāmau upārāmāḥ
Accusativeupārāmam upārāmau upārāmān
Instrumentalupārāmeṇa upārāmābhyām upārāmaiḥ upārāmebhiḥ
Dativeupārāmāya upārāmābhyām upārāmebhyaḥ
Ablativeupārāmāt upārāmābhyām upārāmebhyaḥ
Genitiveupārāmasya upārāmayoḥ upārāmāṇām
Locativeupārāme upārāmayoḥ upārāmeṣu

Compound upārāma -

Adverb -upārāmam -upārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria