Declension table of ?upānadgūḍha

Deva

MasculineSingularDualPlural
Nominativeupānadgūḍhaḥ upānadgūḍhau upānadgūḍhāḥ
Vocativeupānadgūḍha upānadgūḍhau upānadgūḍhāḥ
Accusativeupānadgūḍham upānadgūḍhau upānadgūḍhān
Instrumentalupānadgūḍhena upānadgūḍhābhyām upānadgūḍhaiḥ upānadgūḍhebhiḥ
Dativeupānadgūḍhāya upānadgūḍhābhyām upānadgūḍhebhyaḥ
Ablativeupānadgūḍhāt upānadgūḍhābhyām upānadgūḍhebhyaḥ
Genitiveupānadgūḍhasya upānadgūḍhayoḥ upānadgūḍhānām
Locativeupānadgūḍhe upānadgūḍhayoḥ upānadgūḍheṣu

Compound upānadgūḍha -

Adverb -upānadgūḍham -upānadgūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria