Declension table of ?upāmantritā

Deva

FeminineSingularDualPlural
Nominativeupāmantritā upāmantrite upāmantritāḥ
Vocativeupāmantrite upāmantrite upāmantritāḥ
Accusativeupāmantritām upāmantrite upāmantritāḥ
Instrumentalupāmantritayā upāmantritābhyām upāmantritābhiḥ
Dativeupāmantritāyai upāmantritābhyām upāmantritābhyaḥ
Ablativeupāmantritāyāḥ upāmantritābhyām upāmantritābhyaḥ
Genitiveupāmantritāyāḥ upāmantritayoḥ upāmantritānām
Locativeupāmantritāyām upāmantritayoḥ upāmantritāsu

Adverb -upāmantritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria