Declension table of ?upāmantrita

Deva

MasculineSingularDualPlural
Nominativeupāmantritaḥ upāmantritau upāmantritāḥ
Vocativeupāmantrita upāmantritau upāmantritāḥ
Accusativeupāmantritam upāmantritau upāmantritān
Instrumentalupāmantritena upāmantritābhyām upāmantritaiḥ upāmantritebhiḥ
Dativeupāmantritāya upāmantritābhyām upāmantritebhyaḥ
Ablativeupāmantritāt upāmantritābhyām upāmantritebhyaḥ
Genitiveupāmantritasya upāmantritayoḥ upāmantritānām
Locativeupāmantrite upāmantritayoḥ upāmantriteṣu

Compound upāmantrita -

Adverb -upāmantritam -upāmantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria