Declension table of ?upālabhya

Deva

MasculineSingularDualPlural
Nominativeupālabhyaḥ upālabhyau upālabhyāḥ
Vocativeupālabhya upālabhyau upālabhyāḥ
Accusativeupālabhyam upālabhyau upālabhyān
Instrumentalupālabhyena upālabhyābhyām upālabhyaiḥ upālabhyebhiḥ
Dativeupālabhyāya upālabhyābhyām upālabhyebhyaḥ
Ablativeupālabhyāt upālabhyābhyām upālabhyebhyaḥ
Genitiveupālabhyasya upālabhyayoḥ upālabhyānām
Locativeupālabhye upālabhyayoḥ upālabhyeṣu

Compound upālabhya -

Adverb -upālabhyam -upālabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria