Declension table of ?upālabdhavya

Deva

MasculineSingularDualPlural
Nominativeupālabdhavyaḥ upālabdhavyau upālabdhavyāḥ
Vocativeupālabdhavya upālabdhavyau upālabdhavyāḥ
Accusativeupālabdhavyam upālabdhavyau upālabdhavyān
Instrumentalupālabdhavyena upālabdhavyābhyām upālabdhavyaiḥ upālabdhavyebhiḥ
Dativeupālabdhavyāya upālabdhavyābhyām upālabdhavyebhyaḥ
Ablativeupālabdhavyāt upālabdhavyābhyām upālabdhavyebhyaḥ
Genitiveupālabdhavyasya upālabdhavyayoḥ upālabdhavyānām
Locativeupālabdhavye upālabdhavyayoḥ upālabdhavyeṣu

Compound upālabdhavya -

Adverb -upālabdhavyam -upālabdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria