Declension table of ?upākacakṣasā

Deva

FeminineSingularDualPlural
Nominativeupākacakṣasā upākacakṣase upākacakṣasāḥ
Vocativeupākacakṣase upākacakṣase upākacakṣasāḥ
Accusativeupākacakṣasām upākacakṣase upākacakṣasāḥ
Instrumentalupākacakṣasayā upākacakṣasābhyām upākacakṣasābhiḥ
Dativeupākacakṣasāyai upākacakṣasābhyām upākacakṣasābhyaḥ
Ablativeupākacakṣasāyāḥ upākacakṣasābhyām upākacakṣasābhyaḥ
Genitiveupākacakṣasāyāḥ upākacakṣasayoḥ upākacakṣasānām
Locativeupākacakṣasāyām upākacakṣasayoḥ upākacakṣasāsu

Adverb -upākacakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria