Declension table of ?upāhita

Deva

MasculineSingularDualPlural
Nominativeupāhitaḥ upāhitau upāhitāḥ
Vocativeupāhita upāhitau upāhitāḥ
Accusativeupāhitam upāhitau upāhitān
Instrumentalupāhitena upāhitābhyām upāhitaiḥ upāhitebhiḥ
Dativeupāhitāya upāhitābhyām upāhitebhyaḥ
Ablativeupāhitāt upāhitābhyām upāhitebhyaḥ
Genitiveupāhitasya upāhitayoḥ upāhitānām
Locativeupāhite upāhitayoḥ upāhiteṣu

Compound upāhita -

Adverb -upāhitam -upāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria