Declension table of ?upāhṛta

Deva

MasculineSingularDualPlural
Nominativeupāhṛtaḥ upāhṛtau upāhṛtāḥ
Vocativeupāhṛta upāhṛtau upāhṛtāḥ
Accusativeupāhṛtam upāhṛtau upāhṛtān
Instrumentalupāhṛtena upāhṛtābhyām upāhṛtaiḥ upāhṛtebhiḥ
Dativeupāhṛtāya upāhṛtābhyām upāhṛtebhyaḥ
Ablativeupāhṛtāt upāhṛtābhyām upāhṛtebhyaḥ
Genitiveupāhṛtasya upāhṛtayoḥ upāhṛtānām
Locativeupāhṛte upāhṛtayoḥ upāhṛteṣu

Compound upāhṛta -

Adverb -upāhṛtam -upāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria