Declension table of ?upāgrahaṇa

Deva

NeuterSingularDualPlural
Nominativeupāgrahaṇam upāgrahaṇe upāgrahaṇāni
Vocativeupāgrahaṇa upāgrahaṇe upāgrahaṇāni
Accusativeupāgrahaṇam upāgrahaṇe upāgrahaṇāni
Instrumentalupāgrahaṇena upāgrahaṇābhyām upāgrahaṇaiḥ
Dativeupāgrahaṇāya upāgrahaṇābhyām upāgrahaṇebhyaḥ
Ablativeupāgrahaṇāt upāgrahaṇābhyām upāgrahaṇebhyaḥ
Genitiveupāgrahaṇasya upāgrahaṇayoḥ upāgrahaṇānām
Locativeupāgrahaṇe upāgrahaṇayoḥ upāgrahaṇeṣu

Compound upāgrahaṇa -

Adverb -upāgrahaṇam -upāgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria