Declension table of upāgrahaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upāgrahaṇam | upāgrahaṇe | upāgrahaṇāni |
Vocative | upāgrahaṇa | upāgrahaṇe | upāgrahaṇāni |
Accusative | upāgrahaṇam | upāgrahaṇe | upāgrahaṇāni |
Instrumental | upāgrahaṇena | upāgrahaṇābhyām | upāgrahaṇaiḥ |
Dative | upāgrahaṇāya | upāgrahaṇābhyām | upāgrahaṇebhyaḥ |
Ablative | upāgrahaṇāt | upāgrahaṇābhyām | upāgrahaṇebhyaḥ |
Genitive | upāgrahaṇasya | upāgrahaṇayoḥ | upāgrahaṇānām |
Locative | upāgrahaṇe | upāgrahaṇayoḥ | upāgrahaṇeṣu |