Declension table of ?upāgnikā

Deva

FeminineSingularDualPlural
Nominativeupāgnikā upāgnike upāgnikāḥ
Vocativeupāgnike upāgnike upāgnikāḥ
Accusativeupāgnikām upāgnike upāgnikāḥ
Instrumentalupāgnikayā upāgnikābhyām upāgnikābhiḥ
Dativeupāgnikāyai upāgnikābhyām upāgnikābhyaḥ
Ablativeupāgnikāyāḥ upāgnikābhyām upāgnikābhyaḥ
Genitiveupāgnikāyāḥ upāgnikayoḥ upāgnikānām
Locativeupāgnikāyām upāgnikayoḥ upāgnikāsu

Adverb -upāgnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria