Declension table of ?upāgatā

Deva

FeminineSingularDualPlural
Nominativeupāgatā upāgate upāgatāḥ
Vocativeupāgate upāgate upāgatāḥ
Accusativeupāgatām upāgate upāgatāḥ
Instrumentalupāgatayā upāgatābhyām upāgatābhiḥ
Dativeupāgatāyai upāgatābhyām upāgatābhyaḥ
Ablativeupāgatāyāḥ upāgatābhyām upāgatābhyaḥ
Genitiveupāgatāyāḥ upāgatayoḥ upāgatānām
Locativeupāgatāyām upāgatayoḥ upāgatāsu

Adverb -upāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria