Declension table of upāgama

Deva

MasculineSingularDualPlural
Nominativeupāgamaḥ upāgamau upāgamāḥ
Vocativeupāgama upāgamau upāgamāḥ
Accusativeupāgamam upāgamau upāgamān
Instrumentalupāgamena upāgamābhyām upāgamaiḥ upāgamebhiḥ
Dativeupāgamāya upāgamābhyām upāgamebhyaḥ
Ablativeupāgamāt upāgamābhyām upāgamebhyaḥ
Genitiveupāgamasya upāgamayoḥ upāgamānām
Locativeupāgame upāgamayoḥ upāgameṣu

Compound upāgama -

Adverb -upāgamam -upāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria