Declension table of upāṅga

Deva

MasculineSingularDualPlural
Nominativeupāṅgaḥ upāṅgau upāṅgāḥ
Vocativeupāṅga upāṅgau upāṅgāḥ
Accusativeupāṅgam upāṅgau upāṅgān
Instrumentalupāṅgena upāṅgābhyām upāṅgaiḥ upāṅgebhiḥ
Dativeupāṅgāya upāṅgābhyām upāṅgebhyaḥ
Ablativeupāṅgāt upāṅgābhyām upāṅgebhyaḥ
Genitiveupāṅgasya upāṅgayoḥ upāṅgānām
Locativeupāṅge upāṅgayoḥ upāṅgeṣu

Compound upāṅga -

Adverb -upāṅgam -upāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria