Declension table of ?upādīpta

Deva

MasculineSingularDualPlural
Nominativeupādīptaḥ upādīptau upādīptāḥ
Vocativeupādīpta upādīptau upādīptāḥ
Accusativeupādīptam upādīptau upādīptān
Instrumentalupādīptena upādīptābhyām upādīptaiḥ upādīptebhiḥ
Dativeupādīptāya upādīptābhyām upādīptebhyaḥ
Ablativeupādīptāt upādīptābhyām upādīptebhyaḥ
Genitiveupādīptasya upādīptayoḥ upādīptānām
Locativeupādīpte upādīptayoḥ upādīpteṣu

Compound upādīpta -

Adverb -upādīptam -upādīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria