Declension table of ?upādhyāyānī

Deva

FeminineSingularDualPlural
Nominativeupādhyāyānī upādhyāyānyau upādhyāyānyaḥ
Vocativeupādhyāyāni upādhyāyānyau upādhyāyānyaḥ
Accusativeupādhyāyānīm upādhyāyānyau upādhyāyānīḥ
Instrumentalupādhyāyānyā upādhyāyānībhyām upādhyāyānībhiḥ
Dativeupādhyāyānyai upādhyāyānībhyām upādhyāyānībhyaḥ
Ablativeupādhyāyānyāḥ upādhyāyānībhyām upādhyāyānībhyaḥ
Genitiveupādhyāyānyāḥ upādhyāyānyoḥ upādhyāyānīnām
Locativeupādhyāyānyām upādhyāyānyoḥ upādhyāyānīṣu

Compound upādhyāyāni - upādhyāyānī -

Adverb -upādhyāyāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria