Declension table of ?upādhivivṛti

Deva

FeminineSingularDualPlural
Nominativeupādhivivṛtiḥ upādhivivṛtī upādhivivṛtayaḥ
Vocativeupādhivivṛte upādhivivṛtī upādhivivṛtayaḥ
Accusativeupādhivivṛtim upādhivivṛtī upādhivivṛtīḥ
Instrumentalupādhivivṛtyā upādhivivṛtibhyām upādhivivṛtibhiḥ
Dativeupādhivivṛtyai upādhivivṛtaye upādhivivṛtibhyām upādhivivṛtibhyaḥ
Ablativeupādhivivṛtyāḥ upādhivivṛteḥ upādhivivṛtibhyām upādhivivṛtibhyaḥ
Genitiveupādhivivṛtyāḥ upādhivivṛteḥ upādhivivṛtyoḥ upādhivivṛtīnām
Locativeupādhivivṛtyām upādhivivṛtau upādhivivṛtyoḥ upādhivivṛtiṣu

Compound upādhivivṛti -

Adverb -upādhivivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria