Declension table of ?upādhikhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeupādhikhaṇḍanam upādhikhaṇḍane upādhikhaṇḍanāni
Vocativeupādhikhaṇḍana upādhikhaṇḍane upādhikhaṇḍanāni
Accusativeupādhikhaṇḍanam upādhikhaṇḍane upādhikhaṇḍanāni
Instrumentalupādhikhaṇḍanena upādhikhaṇḍanābhyām upādhikhaṇḍanaiḥ
Dativeupādhikhaṇḍanāya upādhikhaṇḍanābhyām upādhikhaṇḍanebhyaḥ
Ablativeupādhikhaṇḍanāt upādhikhaṇḍanābhyām upādhikhaṇḍanebhyaḥ
Genitiveupādhikhaṇḍanasya upādhikhaṇḍanayoḥ upādhikhaṇḍanānām
Locativeupādhikhaṇḍane upādhikhaṇḍanayoḥ upādhikhaṇḍaneṣu

Compound upādhikhaṇḍana -

Adverb -upādhikhaṇḍanam -upādhikhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria