Declension table of ?upādhidūṣakatābīja

Deva

NeuterSingularDualPlural
Nominativeupādhidūṣakatābījam upādhidūṣakatābīje upādhidūṣakatābījāni
Vocativeupādhidūṣakatābīja upādhidūṣakatābīje upādhidūṣakatābījāni
Accusativeupādhidūṣakatābījam upādhidūṣakatābīje upādhidūṣakatābījāni
Instrumentalupādhidūṣakatābījena upādhidūṣakatābījābhyām upādhidūṣakatābījaiḥ
Dativeupādhidūṣakatābījāya upādhidūṣakatābījābhyām upādhidūṣakatābījebhyaḥ
Ablativeupādhidūṣakatābījāt upādhidūṣakatābījābhyām upādhidūṣakatābījebhyaḥ
Genitiveupādhidūṣakatābījasya upādhidūṣakatābījayoḥ upādhidūṣakatābījānām
Locativeupādhidūṣakatābīje upādhidūṣakatābījayoḥ upādhidūṣakatābījeṣu

Compound upādhidūṣakatābīja -

Adverb -upādhidūṣakatābījam -upādhidūṣakatābījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria