Declension table of upācikīrṣuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upācikīrṣu | upācikīrṣuṇī | upācikīrṣūṇi |
Vocative | upācikīrṣu | upācikīrṣuṇī | upācikīrṣūṇi |
Accusative | upācikīrṣu | upācikīrṣuṇī | upācikīrṣūṇi |
Instrumental | upācikīrṣuṇā | upācikīrṣubhyām | upācikīrṣubhiḥ |
Dative | upācikīrṣuṇe | upācikīrṣubhyām | upācikīrṣubhyaḥ |
Ablative | upācikīrṣuṇaḥ | upācikīrṣubhyām | upācikīrṣubhyaḥ |
Genitive | upācikīrṣuṇaḥ | upācikīrṣuṇoḥ | upācikīrṣūṇām |
Locative | upācikīrṣuṇi | upācikīrṣuṇoḥ | upācikīrṣuṣu |