Declension table of ?upācikīrṣu

Deva

MasculineSingularDualPlural
Nominativeupācikīrṣuḥ upācikīrṣū upācikīrṣavaḥ
Vocativeupācikīrṣo upācikīrṣū upācikīrṣavaḥ
Accusativeupācikīrṣum upācikīrṣū upācikīrṣūn
Instrumentalupācikīrṣuṇā upācikīrṣubhyām upācikīrṣubhiḥ
Dativeupācikīrṣave upācikīrṣubhyām upācikīrṣubhyaḥ
Ablativeupācikīrṣoḥ upācikīrṣubhyām upācikīrṣubhyaḥ
Genitiveupācikīrṣoḥ upācikīrṣvoḥ upācikīrṣūṇām
Locativeupācikīrṣau upācikīrṣvoḥ upācikīrṣuṣu

Compound upācikīrṣu -

Adverb -upācikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria