Declension table of ?upābhigada

Deva

NeuterSingularDualPlural
Nominativeupābhigadam upābhigade upābhigadāni
Vocativeupābhigada upābhigade upābhigadāni
Accusativeupābhigadam upābhigade upābhigadāni
Instrumentalupābhigadena upābhigadābhyām upābhigadaiḥ
Dativeupābhigadāya upābhigadābhyām upābhigadebhyaḥ
Ablativeupābhigadāt upābhigadābhyām upābhigadebhyaḥ
Genitiveupābhigadasya upābhigadayoḥ upābhigadānām
Locativeupābhigade upābhigadayoḥ upābhigadeṣu

Compound upābhigada -

Adverb -upābhigadam -upābhigadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria