Declension table of ?upābhigada

Deva

MasculineSingularDualPlural
Nominativeupābhigadaḥ upābhigadau upābhigadāḥ
Vocativeupābhigada upābhigadau upābhigadāḥ
Accusativeupābhigadam upābhigadau upābhigadān
Instrumentalupābhigadena upābhigadābhyām upābhigadaiḥ upābhigadebhiḥ
Dativeupābhigadāya upābhigadābhyām upābhigadebhyaḥ
Ablativeupābhigadāt upābhigadābhyām upābhigadebhyaḥ
Genitiveupābhigadasya upābhigadayoḥ upābhigadānām
Locativeupābhigade upābhigadayoḥ upābhigadeṣu

Compound upābhigada -

Adverb -upābhigadam -upābhigadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria