Declension table of ?upāṃśvāyatana

Deva

MasculineSingularDualPlural
Nominativeupāṃśvāyatanaḥ upāṃśvāyatanau upāṃśvāyatanāḥ
Vocativeupāṃśvāyatana upāṃśvāyatanau upāṃśvāyatanāḥ
Accusativeupāṃśvāyatanam upāṃśvāyatanau upāṃśvāyatanān
Instrumentalupāṃśvāyatanena upāṃśvāyatanābhyām upāṃśvāyatanaiḥ upāṃśvāyatanebhiḥ
Dativeupāṃśvāyatanāya upāṃśvāyatanābhyām upāṃśvāyatanebhyaḥ
Ablativeupāṃśvāyatanāt upāṃśvāyatanābhyām upāṃśvāyatanebhyaḥ
Genitiveupāṃśvāyatanasya upāṃśvāyatanayoḥ upāṃśvāyatanānām
Locativeupāṃśvāyatane upāṃśvāyatanayoḥ upāṃśvāyataneṣu

Compound upāṃśvāyatana -

Adverb -upāṃśvāyatanam -upāṃśvāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria