Declension table of ?upāṃśuvadha

Deva

MasculineSingularDualPlural
Nominativeupāṃśuvadhaḥ upāṃśuvadhau upāṃśuvadhāḥ
Vocativeupāṃśuvadha upāṃśuvadhau upāṃśuvadhāḥ
Accusativeupāṃśuvadham upāṃśuvadhau upāṃśuvadhān
Instrumentalupāṃśuvadhena upāṃśuvadhābhyām upāṃśuvadhaiḥ upāṃśuvadhebhiḥ
Dativeupāṃśuvadhāya upāṃśuvadhābhyām upāṃśuvadhebhyaḥ
Ablativeupāṃśuvadhāt upāṃśuvadhābhyām upāṃśuvadhebhyaḥ
Genitiveupāṃśuvadhasya upāṃśuvadhayoḥ upāṃśuvadhānām
Locativeupāṃśuvadhe upāṃśuvadhayoḥ upāṃśuvadheṣu

Compound upāṃśuvadha -

Adverb -upāṃśuvadham -upāṃśuvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria