Declension table of ?upāṃśutva

Deva

NeuterSingularDualPlural
Nominativeupāṃśutvam upāṃśutve upāṃśutvāni
Vocativeupāṃśutva upāṃśutve upāṃśutvāni
Accusativeupāṃśutvam upāṃśutve upāṃśutvāni
Instrumentalupāṃśutvena upāṃśutvābhyām upāṃśutvaiḥ
Dativeupāṃśutvāya upāṃśutvābhyām upāṃśutvebhyaḥ
Ablativeupāṃśutvāt upāṃśutvābhyām upāṃśutvebhyaḥ
Genitiveupāṃśutvasya upāṃśutvayoḥ upāṃśutvānām
Locativeupāṃśutve upāṃśutvayoḥ upāṃśutveṣu

Compound upāṃśutva -

Adverb -upāṃśutvam -upāṃśutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria