Declension table of ?upāṃśuhaviṣā

Deva

FeminineSingularDualPlural
Nominativeupāṃśuhaviṣā upāṃśuhaviṣe upāṃśuhaviṣāḥ
Vocativeupāṃśuhaviṣe upāṃśuhaviṣe upāṃśuhaviṣāḥ
Accusativeupāṃśuhaviṣām upāṃśuhaviṣe upāṃśuhaviṣāḥ
Instrumentalupāṃśuhaviṣayā upāṃśuhaviṣābhyām upāṃśuhaviṣābhiḥ
Dativeupāṃśuhaviṣāyai upāṃśuhaviṣābhyām upāṃśuhaviṣābhyaḥ
Ablativeupāṃśuhaviṣāyāḥ upāṃśuhaviṣābhyām upāṃśuhaviṣābhyaḥ
Genitiveupāṃśuhaviṣāyāḥ upāṃśuhaviṣayoḥ upāṃśuhaviṣāṇām
Locativeupāṃśuhaviṣāyām upāṃśuhaviṣayoḥ upāṃśuhaviṣāsu

Adverb -upāṃśuhaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria