Declension table of upāṃśugraha

Deva

MasculineSingularDualPlural
Nominativeupāṃśugrahaḥ upāṃśugrahau upāṃśugrahāḥ
Vocativeupāṃśugraha upāṃśugrahau upāṃśugrahāḥ
Accusativeupāṃśugraham upāṃśugrahau upāṃśugrahān
Instrumentalupāṃśugraheṇa upāṃśugrahābhyām upāṃśugrahaiḥ
Dativeupāṃśugrahāya upāṃśugrahābhyām upāṃśugrahebhyaḥ
Ablativeupāṃśugrahāt upāṃśugrahābhyām upāṃśugrahebhyaḥ
Genitiveupāṃśugrahasya upāṃśugrahayoḥ upāṃśugrahāṇām
Locativeupāṃśugrahe upāṃśugrahayoḥ upāṃśugraheṣu

Compound upāṃśugraha -

Adverb -upāṃśugraham -upāṃśugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria