Declension table of ?upāṃśughātaka

Deva

MasculineSingularDualPlural
Nominativeupāṃśughātakaḥ upāṃśughātakau upāṃśughātakāḥ
Vocativeupāṃśughātaka upāṃśughātakau upāṃśughātakāḥ
Accusativeupāṃśughātakam upāṃśughātakau upāṃśughātakān
Instrumentalupāṃśughātakena upāṃśughātakābhyām upāṃśughātakaiḥ upāṃśughātakebhiḥ
Dativeupāṃśughātakāya upāṃśughātakābhyām upāṃśughātakebhyaḥ
Ablativeupāṃśughātakāt upāṃśughātakābhyām upāṃśughātakebhyaḥ
Genitiveupāṃśughātakasya upāṃśughātakayoḥ upāṃśughātakānām
Locativeupāṃśughātake upāṃśughātakayoḥ upāṃśughātakeṣu

Compound upāṃśughātaka -

Adverb -upāṃśughātakam -upāṃśughātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria