Declension table of upāṃśughātakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upāṃśughātakaḥ | upāṃśughātakau | upāṃśughātakāḥ |
Vocative | upāṃśughātaka | upāṃśughātakau | upāṃśughātakāḥ |
Accusative | upāṃśughātakam | upāṃśughātakau | upāṃśughātakān |
Instrumental | upāṃśughātakena | upāṃśughātakābhyām | upāṃśughātakaiḥ |
Dative | upāṃśughātakāya | upāṃśughātakābhyām | upāṃśughātakebhyaḥ |
Ablative | upāṃśughātakāt | upāṃśughātakābhyām | upāṃśughātakebhyaḥ |
Genitive | upāṃśughātakasya | upāṃśughātakayoḥ | upāṃśughātakānām |
Locative | upāṃśughātake | upāṃśughātakayoḥ | upāṃśughātakeṣu |