Declension table of upaṣṭutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaṣṭutā | upaṣṭute | upaṣṭutāḥ |
Vocative | upaṣṭute | upaṣṭute | upaṣṭutāḥ |
Accusative | upaṣṭutām | upaṣṭute | upaṣṭutāḥ |
Instrumental | upaṣṭutayā | upaṣṭutābhyām | upaṣṭutābhiḥ |
Dative | upaṣṭutāyai | upaṣṭutābhyām | upaṣṭutābhyaḥ |
Ablative | upaṣṭutāyāḥ | upaṣṭutābhyām | upaṣṭutābhyaḥ |
Genitive | upaṣṭutāyāḥ | upaṣṭutayoḥ | upaṣṭutānām |
Locative | upaṣṭutāyām | upaṣṭutayoḥ | upaṣṭutāsu |