Declension table of ?unnītaśuṣmā

Deva

FeminineSingularDualPlural
Nominativeunnītaśuṣmā unnītaśuṣme unnītaśuṣmāḥ
Vocativeunnītaśuṣme unnītaśuṣme unnītaśuṣmāḥ
Accusativeunnītaśuṣmām unnītaśuṣme unnītaśuṣmāḥ
Instrumentalunnītaśuṣmayā unnītaśuṣmābhyām unnītaśuṣmābhiḥ
Dativeunnītaśuṣmāyai unnītaśuṣmābhyām unnītaśuṣmābhyaḥ
Ablativeunnītaśuṣmāyāḥ unnītaśuṣmābhyām unnītaśuṣmābhyaḥ
Genitiveunnītaśuṣmāyāḥ unnītaśuṣmayoḥ unnītaśuṣmāṇām
Locativeunnītaśuṣmāyām unnītaśuṣmayoḥ unnītaśuṣmāsu

Adverb -unnītaśuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria