Declension table of ?unnītaśuṣma

Deva

MasculineSingularDualPlural
Nominativeunnītaśuṣmaḥ unnītaśuṣmau unnītaśuṣmāḥ
Vocativeunnītaśuṣma unnītaśuṣmau unnītaśuṣmāḥ
Accusativeunnītaśuṣmam unnītaśuṣmau unnītaśuṣmān
Instrumentalunnītaśuṣmeṇa unnītaśuṣmābhyām unnītaśuṣmaiḥ
Dativeunnītaśuṣmāya unnītaśuṣmābhyām unnītaśuṣmebhyaḥ
Ablativeunnītaśuṣmāt unnītaśuṣmābhyām unnītaśuṣmebhyaḥ
Genitiveunnītaśuṣmasya unnītaśuṣmayoḥ unnītaśuṣmāṇām
Locativeunnītaśuṣme unnītaśuṣmayoḥ unnītaśuṣmeṣu

Compound unnītaśuṣma -

Adverb -unnītaśuṣmam -unnītaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria